A 959-3 Tārāṣṭaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 959/3
Title: Tārāṣṭaka
Dimensions: 23 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/909
Remarks:


Reel No. A 959-3 Inventory No.: 76972

Title Tārāṣṭaka

Remarks ascribed to the Nīlatantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 10.0 cm

Folios 2

Lines per Folio 7

Foliation figures on the verso; in the upper left-hand margin under the abbreviation tā. ṣṭa. and in the lower right-hand margin under the abbrevition tā. ṣṭā.

Scribe Jānakī Prasāda Śarmā

Place of Deposit NAK

Accession No. 6/909

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha tārāṣṭakaprāraṃbha[ḥ]

mātar nīlasarasvati praṇamatāṃ saubhāgyasaṃpatprade

pratyālīḍhapadasthite śivahṛdi samerananāṃbhoruhe ||

phulleṃdīvaralocanatrayayute †kartrī†kapālotpale

khaḍgaṃ cādadhatī(!) tvam eva śaraṇaṃ tvām īśvarīm āśraye || 1 || (fol. 1v1–3)

End

kīrttiṃ kāṃtiṃ ca nairujyaṃ sarveṣāṃ priyatāṃ vrajet ||

vikhyātiṃ cāpi lokeṣu prāpyāṃte mokṣam āpnuyāt || 11 || (fol. 2v5)

Colophon

iti nīlataṃtre tārāṣṭakaṃ saṃpū[r]ṇam ||

yādṛsaṃ pusta[[ka]]m dṛṣṭvā tādṛsaṃ likhitam mayā ||

yadi suddham a[śu]ddho(!) vā mama doṣo na dīyate || 1 ||

yad akṣara[ṃ] padaṃ bhraṣṭaṃ mātrāhi(!)naṃ ca ye(!)t bhavet ||

tat sarva[ṃ] kṣami(!)tāṃ devī(!) prasi(!)da parameśvarī(!)

idaṃ pustakaṃ likhitaṃ jānakīprasādasarmaṇā ||

śrīśāradāyai namaḥ ||

śubham (fol. 2v6–7)

Microfilm Details

Reel No. A 959/3

Date of Filming 01-11-1984

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 06-05-2009

Bibliography