A 959-3 Tārāṣṭaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 959/3
Title: Tārāṣṭaka
Dimensions: 23 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/909
Remarks:
Reel No. A 959-3 Inventory No.: 76972
Title Tārāṣṭaka
Remarks ascribed to the Nīlatantra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.0 x 10.0 cm
Folios 2
Lines per Folio 7
Foliation figures on the verso; in the upper left-hand margin under the abbreviation tā. ṣṭa. and in the lower right-hand margin under the abbrevition tā. ṣṭā.
Scribe Jānakī Prasāda Śarmā
Place of Deposit NAK
Accession No. 6/909
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
atha tārāṣṭakaprāraṃbha[ḥ]
mātar nīlasarasvati praṇamatāṃ saubhāgyasaṃpatprade
pratyālīḍhapadasthite śivahṛdi samerananāṃbhoruhe ||
phulleṃdīvaralocanatrayayute †kartrī†kapālotpale
khaḍgaṃ cādadhatī(!) tvam eva śaraṇaṃ tvām īśvarīm āśraye || 1 || (fol. 1v1–3)
End
kīrttiṃ kāṃtiṃ ca nairujyaṃ sarveṣāṃ priyatāṃ vrajet ||
vikhyātiṃ cāpi lokeṣu prāpyāṃte mokṣam āpnuyāt || 11 || (fol. 2v5)
Colophon
iti nīlataṃtre tārāṣṭakaṃ saṃpū[r]ṇam ||
yādṛsaṃ pusta[[ka]]m dṛṣṭvā tādṛsaṃ likhitam mayā ||
yadi suddham a[śu]ddho(!) vā mama doṣo na dīyate || 1 ||
yad akṣara[ṃ] padaṃ bhraṣṭaṃ mātrāhi(!)naṃ ca ye(!)t bhavet ||
tat sarva[ṃ] kṣami(!)tāṃ devī(!) prasi(!)da parameśvarī(!)
idaṃ pustakaṃ likhitaṃ jānakīprasādasarmaṇā ||
śrīśāradāyai namaḥ ||
śubham (fol. 2v6–7)
Microfilm Details
Reel No. A 959/3
Date of Filming 01-11-1984
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 06-05-2009
Bibliography